A 1339-20 Muhūrtagaṇapati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1339/20
Title: Muhūrtagaṇapati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1339-20 Inventory No.: New

Title Muhūrtagaṇapati

Author Gaṇapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 13.0 cm

Folios 192

Lines per Folio 7

Foliation figures in lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/2819

Manuscript Features

Excerpts

Beginning

śrīgaṇesāya (!) namaḥ śrīsūryāya namaḥ śrīvāgvādinyai namaḥ

śrīmatyā kalpavallyeva haimavatyā (2) niratyayaḥ

jayatyāliṃgilaḥ kalpadrumaḥ satphaladaḥ śivaḥ 1

pravartayati sālokaṃ yajñādi śubhaka(3)rmmasu

yan muhurttākarod yānaṃ vaṃde haṃ kālam īśvaram 2

śrīviśveśaṃ gaṇeśaṃ gurucaraṇam atho yajñamu(4)rttīsukīrti (!)

natvā pitoḥ (!) padābjaṃ nikhilamunivarān saṃhitāsaṃpraṇetṛn

gargātri śrīvaśiṣṭhāṃgi(5)rasaviracitāḥ saṃhitāmūlabhūtā

jñātvā jyotir nibaṃdhān atilalitapadāṃ ratnamālāṃ viciṃtya 3 (fol. 1v1–5)

End

iti nṛpatanayāśa(3)yaṃ viditvā

savaditadīyamanovinodayanā (!)

atha vividhamuhurttasatpravaṃdho

gaṇapati rāvalaśarma(4)ṇā vyadāyi

vāṇī yathā gaṇapateḥ śivayogahetuḥ

kāśyās tathaiva hariśaṃkaranaṃdasya

eṣā muhurttaga(5)ṇapatyadhidhaprabaṃdha-

prādurbhāvā bhavatu bhūmitale janānām 30

āyuḥ prajā yaśaḥ saukhyaṃ saubhāgyaṃ pha(6)lam akṣayaṃ

†ābhiśraiṣyaṃ† paśūn putrān labhatāṃ graṃthatattvavit 31 (fol. 192r2–6)

Colophon

iti śrīmad agnihotricā(7)turmāsyayājisamāsāditapuruṣārthasārthadaivajñavaryarāvalahariśaṃkarasūnugaṇapatikṛte muhūrttagaṇapatau graṃthā 'laṃkāra prakaraṇam śubham (fol. 192r6–7)

Microfilm Details

Reel No. A 1339/20

Date of Filming 15-09-1988

Exposures 203

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.4, two exposures of fols, 37v–38r, 126v–127r, 151v–152r, 162v–163r, 169v–170r, 183v–184r,

Catalogued by MS

Date 08-01-2007

Bibliography