A 1339-20 Muhūrtagaṇapati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1339/20
Title: Muhūrtagaṇapati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1339-20 Inventory No.: New
Title Muhūrtagaṇapati
Author Gaṇapati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 13.0 cm
Folios 192
Lines per Folio 7
Foliation figures in lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 5/2819
Manuscript Features
Excerpts
Beginning
śrīgaṇesāya (!) namaḥ śrīsūryāya namaḥ śrīvāgvādinyai namaḥ
śrīmatyā kalpavallyeva haimavatyā (2) niratyayaḥ
jayatyāliṃgilaḥ kalpadrumaḥ satphaladaḥ śivaḥ 1
pravartayati sālokaṃ yajñādi śubhaka(3)rmmasu
yan muhurttākarod yānaṃ vaṃde haṃ kālam īśvaram 2
śrīviśveśaṃ gaṇeśaṃ gurucaraṇam atho yajñamu(4)rttīsukīrti (!)
natvā pitoḥ (!) padābjaṃ nikhilamunivarān saṃhitāsaṃpraṇetṛn
gargātri śrīvaśiṣṭhāṃgi(5)rasaviracitāḥ saṃhitāmūlabhūtā
jñātvā jyotir nibaṃdhān atilalitapadāṃ ratnamālāṃ viciṃtya 3 (fol. 1v1–5)
End
iti nṛpatanayāśa(3)yaṃ viditvā
savaditadīyamanovinodayanā (!)
atha vividhamuhurttasatpravaṃdho
gaṇapati rāvalaśarma(4)ṇā vyadāyi
vāṇī yathā gaṇapateḥ śivayogahetuḥ
kāśyās tathaiva hariśaṃkaranaṃdasya
eṣā muhurttaga(5)ṇapatyadhidhaprabaṃdha-
prādurbhāvā bhavatu bhūmitale janānām 30
āyuḥ prajā yaśaḥ saukhyaṃ saubhāgyaṃ pha(6)lam akṣayaṃ
†ābhiśraiṣyaṃ† paśūn putrān labhatāṃ graṃthatattvavit 31 (fol. 192r2–6)
Colophon
iti śrīmad agnihotricā(7)turmāsyayājisamāsāditapuruṣārthasārthadaivajñavaryarāvalahariśaṃkarasūnugaṇapatikṛte muhūrttagaṇapatau graṃthā 'laṃkāra prakaraṇam śubham (fol. 192r6–7)
Microfilm Details
Reel No. A 1339/20
Date of Filming 15-09-1988
Exposures 203
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.4, two exposures of fols, 37v–38r, 126v–127r, 151v–152r, 162v–163r, 169v–170r, 183v–184r,
Catalogued by MS
Date 08-01-2007
Bibliography